उप + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
उपादङ्घत् / उपादङ्घद्
उपादङ्घताम्
उपादङ्घन्
मध्यम
उपादङ्घः
उपादङ्घतम्
उपादङ्घत
उत्तम
उपादङ्घम्
उपादङ्घाव
उपादङ्घाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
उपादङ्घ्यत
उपादङ्घ्येताम्
उपादङ्घ्यन्त
मध्यम
उपादङ्घ्यथाः
उपादङ्घ्येथाम्
उपादङ्घ्यध्वम्
उत्तम
उपादङ्घ्ये
उपादङ्घ्यावहि
उपादङ्घ्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः