सम् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवस्किष्ट
समवस्किषाताम्
समवस्किषत
मध्यम
समवस्किष्ठाः
समवस्किषाथाम्
समवस्किढ्वम्
उत्तम
समवस्किषि
समवस्किष्वहि
समवस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवस्कि
समवस्किषाताम्
समवस्किषत
मध्यम
समवस्किष्ठाः
समवस्किषाथाम्
समवस्किढ्वम्
उत्तम
समवस्किषि
समवस्किष्वहि
समवस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः