अपि + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवस्किष्ट
अप्यवस्किषाताम्
अप्यवस्किषत
मध्यम
अप्यवस्किष्ठाः
अप्यवस्किषाथाम्
अप्यवस्किढ्वम्
उत्तम
अप्यवस्किषि
अप्यवस्किष्वहि
अप्यवस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवस्कि
अप्यवस्किषाताम्
अप्यवस्किषत
मध्यम
अप्यवस्किष्ठाः
अप्यवस्किषाथाम्
अप्यवस्किढ्वम्
उत्तम
अप्यवस्किषि
अप्यवस्किष्वहि
अप्यवस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः