दुर् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरवस्किष्ट
दुरवस्किषाताम्
दुरवस्किषत
मध्यम
दुरवस्किष्ठाः
दुरवस्किषाथाम्
दुरवस्किढ्वम्
उत्तम
दुरवस्किषि
दुरवस्किष्वहि
दुरवस्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरवस्कि
दुरवस्किषाताम्
दुरवस्किषत
मध्यम
दुरवस्किष्ठाः
दुरवस्किषाथाम्
दुरवस्किढ्वम्
उत्तम
दुरवस्किषि
दुरवस्किष्वहि
दुरवस्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः