सम् + वन्द् धातुरूपाणि - लङ् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवन्दत
समवन्देताम्
समवन्दन्त
मध्यम
समवन्दथाः
समवन्देथाम्
समवन्दध्वम्
उत्तम
समवन्दे
समवन्दावहि
समवन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवन्द्यत
समवन्द्येताम्
समवन्द्यन्त
मध्यम
समवन्द्यथाः
समवन्द्येथाम्
समवन्द्यध्वम्
उत्तम
समवन्द्ये
समवन्द्यावहि
समवन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः