दुस् + वन्द् धातुरूपाणि - लङ् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरवन्दत
दुरवन्देताम्
दुरवन्दन्त
मध्यम
दुरवन्दथाः
दुरवन्देथाम्
दुरवन्दध्वम्
उत्तम
दुरवन्दे
दुरवन्दावहि
दुरवन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरवन्द्यत
दुरवन्द्येताम्
दुरवन्द्यन्त
मध्यम
दुरवन्द्यथाः
दुरवन्द्येथाम्
दुरवन्द्यध्वम्
उत्तम
दुरवन्द्ये
दुरवन्द्यावहि
दुरवन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः