नि + वन्द् धातुरूपाणि - लङ् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यवन्दत
न्यवन्देताम्
न्यवन्दन्त
मध्यम
न्यवन्दथाः
न्यवन्देथाम्
न्यवन्दध्वम्
उत्तम
न्यवन्दे
न्यवन्दावहि
न्यवन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यवन्द्यत
न्यवन्द्येताम्
न्यवन्द्यन्त
मध्यम
न्यवन्द्यथाः
न्यवन्द्येथाम्
न्यवन्द्यध्वम्
उत्तम
न्यवन्द्ये
न्यवन्द्यावहि
न्यवन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः