सम् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समलखिष्यत् / समलखिष्यद्
समलखिष्यताम्
समलखिष्यन्
मध्यम
समलखिष्यः
समलखिष्यतम्
समलखिष्यत
उत्तम
समलखिष्यम्
समलखिष्याव
समलखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलखिष्यत
समलखिष्येताम्
समलखिष्यन्त
मध्यम
समलखिष्यथाः
समलखिष्येथाम्
समलखिष्यध्वम्
उत्तम
समलखिष्ये
समलखिष्यावहि
समलखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः