उत् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदलखिष्यत् / उदलखिष्यद्
उदलखिष्यताम्
उदलखिष्यन्
मध्यम
उदलखिष्यः
उदलखिष्यतम्
उदलखिष्यत
उत्तम
उदलखिष्यम्
उदलखिष्याव
उदलखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलखिष्यत
उदलखिष्येताम्
उदलखिष्यन्त
मध्यम
उदलखिष्यथाः
उदलखिष्येथाम्
उदलखिष्यध्वम्
उत्तम
उदलखिष्ये
उदलखिष्यावहि
उदलखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः