अनु + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वलखिष्यत् / अन्वलखिष्यद्
अन्वलखिष्यताम्
अन्वलखिष्यन्
मध्यम
अन्वलखिष्यः
अन्वलखिष्यतम्
अन्वलखिष्यत
उत्तम
अन्वलखिष्यम्
अन्वलखिष्याव
अन्वलखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वलखिष्यत
अन्वलखिष्येताम्
अन्वलखिष्यन्त
मध्यम
अन्वलखिष्यथाः
अन्वलखिष्येथाम्
अन्वलखिष्यध्वम्
उत्तम
अन्वलखिष्ये
अन्वलखिष्यावहि
अन्वलखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः