सम् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समलखत् / समलखद्
समलखताम्
समलखन्
मध्यम
समलखः
समलखतम्
समलखत
उत्तम
समलखम्
समलखाव
समलखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलख्यत
समलख्येताम्
समलख्यन्त
मध्यम
समलख्यथाः
समलख्येथाम्
समलख्यध्वम्
उत्तम
समलख्ये
समलख्यावहि
समलख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः