उत् + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदलखत् / उदलखद्
उदलखताम्
उदलखन्
मध्यम
उदलखः
उदलखतम्
उदलखत
उत्तम
उदलखम्
उदलखाव
उदलखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदलख्यत
उदलख्येताम्
उदलख्यन्त
मध्यम
उदलख्यथाः
उदलख्येथाम्
उदलख्यध्वम्
उत्तम
उदलख्ये
उदलख्यावहि
उदलख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः