अव + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवालखत् / अवालखद्
अवालखताम्
अवालखन्
मध्यम
अवालखः
अवालखतम्
अवालखत
उत्तम
अवालखम्
अवालखाव
अवालखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवालख्यत
अवालख्येताम्
अवालख्यन्त
मध्यम
अवालख्यथाः
अवालख्येथाम्
अवालख्यध्वम्
उत्तम
अवालख्ये
अवालख्यावहि
अवालख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः