सम् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समरखत् / समरखद्
समरखताम्
समरखन्
मध्यम
समरखः
समरखतम्
समरखत
उत्तम
समरखम्
समरखाव
समरखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समरख्यत
समरख्येताम्
समरख्यन्त
मध्यम
समरख्यथाः
समरख्येथाम्
समरख्यध्वम्
उत्तम
समरख्ये
समरख्यावहि
समरख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः