दुस् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुररखत् / दुररखद्
दुररखताम्
दुररखन्
मध्यम
दुररखः
दुररखतम्
दुररखत
उत्तम
दुररखम्
दुररखाव
दुररखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुररख्यत
दुररख्येताम्
दुररख्यन्त
मध्यम
दुररख्यथाः
दुररख्येथाम्
दुररख्यध्वम्
उत्तम
दुररख्ये
दुररख्यावहि
दुररख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः