आङ् + रख् धातुरूपाणि - रखँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरखत् / आरखद्
आरखताम्
आरखन्
मध्यम
आरखः
आरखतम्
आरखत
उत्तम
आरखम्
आरखाव
आरखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरख्यत
आरख्येताम्
आरख्यन्त
मध्यम
आरख्यथाः
आरख्येथाम्
आरख्यध्वम्
उत्तम
आरख्ये
आरख्यावहि
आरख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः