सम् + मुद् धातुरूपाणि - विधिलिङ् लकारः

मुदँ हर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मोदेत / संमोदेत
सम्मोदेयाताम् / संमोदेयाताम्
सम्मोदेरन् / संमोदेरन्
मध्यम
सम्मोदेथाः / संमोदेथाः
सम्मोदेयाथाम् / संमोदेयाथाम्
सम्मोदेध्वम् / संमोदेध्वम्
उत्तम
सम्मोदेय / संमोदेय
सम्मोदेवहि / संमोदेवहि
सम्मोदेमहि / संमोदेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मुद्येत / संमुद्येत
सम्मुद्येयाताम् / संमुद्येयाताम्
सम्मुद्येरन् / संमुद्येरन्
मध्यम
सम्मुद्येथाः / संमुद्येथाः
सम्मुद्येयाथाम् / संमुद्येयाथाम्
सम्मुद्येध्वम् / संमुद्येध्वम्
उत्तम
सम्मुद्येय / संमुद्येय
सम्मुद्येवहि / संमुद्येवहि
सम्मुद्येमहि / संमुद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः