उप + मुद् धातुरूपाणि - विधिलिङ् लकारः

मुदँ हर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमोदेत
उपमोदेयाताम्
उपमोदेरन्
मध्यम
उपमोदेथाः
उपमोदेयाथाम्
उपमोदेध्वम्
उत्तम
उपमोदेय
उपमोदेवहि
उपमोदेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपमुद्येत
उपमुद्येयाताम्
उपमुद्येरन्
मध्यम
उपमुद्येथाः
उपमुद्येयाथाम्
उपमुद्येध्वम्
उत्तम
उपमुद्येय
उपमुद्येवहि
उपमुद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः