उत् + मुद् धातुरूपाणि - विधिलिङ् लकारः

मुदँ हर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मोदेत / उद्मोदेत
उन्मोदेयाताम् / उद्मोदेयाताम्
उन्मोदेरन् / उद्मोदेरन्
मध्यम
उन्मोदेथाः / उद्मोदेथाः
उन्मोदेयाथाम् / उद्मोदेयाथाम्
उन्मोदेध्वम् / उद्मोदेध्वम्
उत्तम
उन्मोदेय / उद्मोदेय
उन्मोदेवहि / उद्मोदेवहि
उन्मोदेमहि / उद्मोदेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मुद्येत / उद्मुद्येत
उन्मुद्येयाताम् / उद्मुद्येयाताम्
उन्मुद्येरन् / उद्मुद्येरन्
मध्यम
उन्मुद्येथाः / उद्मुद्येथाः
उन्मुद्येयाथाम् / उद्मुद्येयाथाम्
उन्मुद्येध्वम् / उद्मुद्येध्वम्
उत्तम
उन्मुद्येय / उद्मुद्येय
उन्मुद्येवहि / उद्मुद्येवहि
उन्मुद्येमहि / उद्मुद्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः