सम् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मन्थति / संमन्थति
सम्मन्थतः / संमन्थतः
सम्मन्थन्ति / संमन्थन्ति
मध्यम
सम्मन्थसि / संमन्थसि
सम्मन्थथः / संमन्थथः
सम्मन्थथ / संमन्थथ
उत्तम
सम्मन्थामि / संमन्थामि
सम्मन्थावः / संमन्थावः
सम्मन्थामः / संमन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मथ्यते / संमथ्यते
सम्मथ्येते / संमथ्येते
सम्मथ्यन्ते / संमथ्यन्ते
मध्यम
सम्मथ्यसे / संमथ्यसे
सम्मथ्येथे / संमथ्येथे
सम्मथ्यध्वे / संमथ्यध्वे
उत्तम
सम्मथ्ये / संमथ्ये
सम्मथ्यावहे / संमथ्यावहे
सम्मथ्यामहे / संमथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः