अव + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवमन्थति
अवमन्थतः
अवमन्थन्ति
मध्यम
अवमन्थसि
अवमन्थथः
अवमन्थथ
उत्तम
अवमन्थामि
अवमन्थावः
अवमन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमथ्यते
अवमथ्येते
अवमथ्यन्ते
मध्यम
अवमथ्यसे
अवमथ्येथे
अवमथ्यध्वे
उत्तम
अवमथ्ये
अवमथ्यावहे
अवमथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः