उत् + मन्थ् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मन्थति / उद्मन्थति
उन्मन्थतः / उद्मन्थतः
उन्मन्थन्ति / उद्मन्थन्ति
मध्यम
उन्मन्थसि / उद्मन्थसि
उन्मन्थथः / उद्मन्थथः
उन्मन्थथ / उद्मन्थथ
उत्तम
उन्मन्थामि / उद्मन्थामि
उन्मन्थावः / उद्मन्थावः
उन्मन्थामः / उद्मन्थामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मथ्यते / उद्मथ्यते
उन्मथ्येते / उद्मथ्येते
उन्मथ्यन्ते / उद्मथ्यन्ते
मध्यम
उन्मथ्यसे / उद्मथ्यसे
उन्मथ्येथे / उद्मथ्येथे
उन्मथ्यध्वे / उद्मथ्यध्वे
उत्तम
उन्मथ्ये / उद्मथ्ये
उन्मथ्यावहे / उद्मथ्यावहे
उन्मथ्यामहे / उद्मथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः