सम् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममचिष्ट
सममचिषाताम्
सममचिषत
मध्यम
सममचिष्ठाः
सममचिषाथाम्
सममचिढ्वम्
उत्तम
सममचिषि
सममचिष्वहि
सममचिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममाचि
सममचिषाताम्
सममचिषत
मध्यम
सममचिष्ठाः
सममचिषाथाम्
सममचिढ्वम्
उत्तम
सममचिषि
सममचिष्वहि
सममचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः