अनु + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वमचिष्ट
अन्वमचिषाताम्
अन्वमचिषत
मध्यम
अन्वमचिष्ठाः
अन्वमचिषाथाम्
अन्वमचिढ्वम्
उत्तम
अन्वमचिषि
अन्वमचिष्वहि
अन्वमचिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वमाचि
अन्वमचिषाताम्
अन्वमचिषत
मध्यम
अन्वमचिष्ठाः
अन्वमचिषाथाम्
अन्वमचिढ्वम्
उत्तम
अन्वमचिषि
अन्वमचिष्वहि
अन्वमचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः