परि + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यमचिष्ट
पर्यमचिषाताम्
पर्यमचिषत
मध्यम
पर्यमचिष्ठाः
पर्यमचिषाथाम्
पर्यमचिढ्वम्
उत्तम
पर्यमचिषि
पर्यमचिष्वहि
पर्यमचिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यमाचि
पर्यमचिषाताम्
पर्यमचिषत
मध्यम
पर्यमचिष्ठाः
पर्यमचिषाथाम्
पर्यमचिढ्वम्
उत्तम
पर्यमचिषि
पर्यमचिष्वहि
पर्यमचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः