सम् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममचत
सममचेताम्
सममचन्त
मध्यम
सममचथाः
सममचेथाम्
सममचध्वम्
उत्तम
सममचे
सममचावहि
सममचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सममच्यत
सममच्येताम्
सममच्यन्त
मध्यम
सममच्यथाः
सममच्येथाम्
सममच्यध्वम्
उत्तम
सममच्ये
सममच्यावहि
सममच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः