अनु + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वमचत
अन्वमचेताम्
अन्वमचन्त
मध्यम
अन्वमचथाः
अन्वमचेथाम्
अन्वमचध्वम्
उत्तम
अन्वमचे
अन्वमचावहि
अन्वमचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वमच्यत
अन्वमच्येताम्
अन्वमच्यन्त
मध्यम
अन्वमच्यथाः
अन्वमच्येथाम्
अन्वमच्यध्वम्
उत्तम
अन्वमच्ये
अन्वमच्यावहि
अन्वमच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः