उत् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमचत
उदमचेताम्
उदमचन्त
मध्यम
उदमचथाः
उदमचेथाम्
उदमचध्वम्
उत्तम
उदमचे
उदमचावहि
उदमचामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमच्यत
उदमच्येताम्
उदमच्यन्त
मध्यम
उदमच्यथाः
उदमच्येथाम्
उदमच्यध्वम्
उत्तम
उदमच्ये
उदमच्यावहि
उदमच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः