सम् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्घ्यात् / संमङ्घ्यात् / सम्मङ्घ्याद् / संमङ्घ्याद्
सम्मङ्घ्यास्ताम् / संमङ्घ्यास्ताम्
सम्मङ्घ्यासुः / संमङ्घ्यासुः
मध्यम
सम्मङ्घ्याः / संमङ्घ्याः
सम्मङ्घ्यास्तम् / संमङ्घ्यास्तम्
सम्मङ्घ्यास्त / संमङ्घ्यास्त
उत्तम
सम्मङ्घ्यासम् / संमङ्घ्यासम्
सम्मङ्घ्यास्व / संमङ्घ्यास्व
सम्मङ्घ्यास्म / संमङ्घ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्मङ्घिषीष्ट / संमङ्घिषीष्ट
सम्मङ्घिषीयास्ताम् / संमङ्घिषीयास्ताम्
सम्मङ्घिषीरन् / संमङ्घिषीरन्
मध्यम
सम्मङ्घिषीष्ठाः / संमङ्घिषीष्ठाः
सम्मङ्घिषीयास्थाम् / संमङ्घिषीयास्थाम्
सम्मङ्घिषीध्वम् / संमङ्घिषीध्वम्
उत्तम
सम्मङ्घिषीय / संमङ्घिषीय
सम्मङ्घिषीवहि / संमङ्घिषीवहि
सम्मङ्घिषीमहि / संमङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः