अव + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवमङ्घ्यात् / अवमङ्घ्याद्
अवमङ्घ्यास्ताम्
अवमङ्घ्यासुः
मध्यम
अवमङ्घ्याः
अवमङ्घ्यास्तम्
अवमङ्घ्यास्त
उत्तम
अवमङ्घ्यासम्
अवमङ्घ्यास्व
अवमङ्घ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवमङ्घिषीष्ट
अवमङ्घिषीयास्ताम्
अवमङ्घिषीरन्
मध्यम
अवमङ्घिषीष्ठाः
अवमङ्घिषीयास्थाम्
अवमङ्घिषीध्वम्
उत्तम
अवमङ्घिषीय
अवमङ्घिषीवहि
अवमङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः