उत् + मङ्घ् धातुरूपाणि - मघिँ मण्डने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्घ्यात् / उन्मङ्घ्याद् / उद्मङ्घ्यात् / उद्मङ्घ्याद्
उन्मङ्घ्यास्ताम् / उद्मङ्घ्यास्ताम्
उन्मङ्घ्यासुः / उद्मङ्घ्यासुः
मध्यम
उन्मङ्घ्याः / उद्मङ्घ्याः
उन्मङ्घ्यास्तम् / उद्मङ्घ्यास्तम्
उन्मङ्घ्यास्त / उद्मङ्घ्यास्त
उत्तम
उन्मङ्घ्यासम् / उद्मङ्घ्यासम्
उन्मङ्घ्यास्व / उद्मङ्घ्यास्व
उन्मङ्घ्यास्म / उद्मङ्घ्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्मङ्घिषीष्ट / उद्मङ्घिषीष्ट
उन्मङ्घिषीयास्ताम् / उद्मङ्घिषीयास्ताम्
उन्मङ्घिषीरन् / उद्मङ्घिषीरन्
मध्यम
उन्मङ्घिषीष्ठाः / उद्मङ्घिषीष्ठाः
उन्मङ्घिषीयास्थाम् / उद्मङ्घिषीयास्थाम्
उन्मङ्घिषीध्वम् / उद्मङ्घिषीध्वम्
उत्तम
उन्मङ्घिषीय / उद्मङ्घिषीय
उन्मङ्घिषीवहि / उद्मङ्घिषीवहि
उन्मङ्घिषीमहि / उद्मङ्घिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः