सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्किता / संबुक्किता
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारः / संबुक्कितारः
मध्यम
सम्बुक्कितासि / संबुक्कितासि
सम्बुक्कितास्थः / संबुक्कितास्थः
सम्बुक्कितास्थ / संबुक्कितास्थ
उत्तम
सम्बुक्कितास्मि / संबुक्कितास्मि
सम्बुक्कितास्वः / संबुक्कितास्वः
सम्बुक्कितास्मः / संबुक्कितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बुक्किता / संबुक्किता
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारः / संबुक्कितारः
मध्यम
सम्बुक्कितासे / संबुक्कितासे
सम्बुक्कितासाथे / संबुक्कितासाथे
सम्बुक्किताध्वे / संबुक्किताध्वे
उत्तम
सम्बुक्किताहे / संबुक्किताहे
सम्बुक्कितास्वहे / संबुक्कितास्वहे
सम्बुक्कितास्महे / संबुक्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः