अप + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपबुक्किता
अपबुक्कितारौ
अपबुक्कितारः
मध्यम
अपबुक्कितासि
अपबुक्कितास्थः
अपबुक्कितास्थ
उत्तम
अपबुक्कितास्मि
अपबुक्कितास्वः
अपबुक्कितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपबुक्किता
अपबुक्कितारौ
अपबुक्कितारः
मध्यम
अपबुक्कितासे
अपबुक्कितासाथे
अपबुक्किताध्वे
उत्तम
अपबुक्किताहे
अपबुक्कितास्वहे
अपबुक्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः