उप + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपबुक्किता
उपबुक्कितारौ
उपबुक्कितारः
मध्यम
उपबुक्कितासि
उपबुक्कितास्थः
उपबुक्कितास्थ
उत्तम
उपबुक्कितास्मि
उपबुक्कितास्वः
उपबुक्कितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपबुक्किता
उपबुक्कितारौ
उपबुक्कितारः
मध्यम
उपबुक्कितासे
उपबुक्कितासाथे
उपबुक्किताध्वे
उत्तम
उपबुक्किताहे
उपबुक्कितास्वहे
उपबुक्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः