सम् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्खेत् / संनङ्खेत् / सन्नङ्खेद् / संनङ्खेद्
सन्नङ्खेताम् / संनङ्खेताम्
सन्नङ्खेयुः / संनङ्खेयुः
मध्यम
सन्नङ्खेः / संनङ्खेः
सन्नङ्खेतम् / संनङ्खेतम्
सन्नङ्खेत / संनङ्खेत
उत्तम
सन्नङ्खेयम् / संनङ्खेयम्
सन्नङ्खेव / संनङ्खेव
सन्नङ्खेम / संनङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्नङ्ख्येत / संनङ्ख्येत
सन्नङ्ख्येयाताम् / संनङ्ख्येयाताम्
सन्नङ्ख्येरन् / संनङ्ख्येरन्
मध्यम
सन्नङ्ख्येथाः / संनङ्ख्येथाः
सन्नङ्ख्येयाथाम् / संनङ्ख्येयाथाम्
सन्नङ्ख्येध्वम् / संनङ्ख्येध्वम्
उत्तम
सन्नङ्ख्येय / संनङ्ख्येय
सन्नङ्ख्येवहि / संनङ्ख्येवहि
सन्नङ्ख्येमहि / संनङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः