उत् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्नङ्खेत् / उन्नङ्खेद् / उद्नङ्खेत् / उद्नङ्खेद्
उन्नङ्खेताम् / उद्नङ्खेताम्
उन्नङ्खेयुः / उद्नङ्खेयुः
मध्यम
उन्नङ्खेः / उद्नङ्खेः
उन्नङ्खेतम् / उद्नङ्खेतम्
उन्नङ्खेत / उद्नङ्खेत
उत्तम
उन्नङ्खेयम् / उद्नङ्खेयम्
उन्नङ्खेव / उद्नङ्खेव
उन्नङ्खेम / उद्नङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नङ्ख्येत / उद्नङ्ख्येत
उन्नङ्ख्येयाताम् / उद्नङ्ख्येयाताम्
उन्नङ्ख्येरन् / उद्नङ्ख्येरन्
मध्यम
उन्नङ्ख्येथाः / उद्नङ्ख्येथाः
उन्नङ्ख्येयाथाम् / उद्नङ्ख्येयाथाम्
उन्नङ्ख्येध्वम् / उद्नङ्ख्येध्वम्
उत्तम
उन्नङ्ख्येय / उद्नङ्ख्येय
उन्नङ्ख्येवहि / उद्नङ्ख्येवहि
उन्नङ्ख्येमहि / उद्नङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः