अव + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवनङ्खेत् / अवनङ्खेद्
अवनङ्खेताम्
अवनङ्खेयुः
मध्यम
अवनङ्खेः
अवनङ्खेतम्
अवनङ्खेत
उत्तम
अवनङ्खेयम्
अवनङ्खेव
अवनङ्खेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवनङ्ख्येत
अवनङ्ख्येयाताम्
अवनङ्ख्येरन्
मध्यम
अवनङ्ख्येथाः
अवनङ्ख्येयाथाम्
अवनङ्ख्येध्वम्
उत्तम
अवनङ्ख्येय
अवनङ्ख्येवहि
अवनङ्ख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः