सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समनाखीत् / समनाखीद् / समनखीत् / समनखीद्
समनाखिष्टाम् / समनखिष्टाम्
समनाखिषुः / समनखिषुः
मध्यम
समनाखीः / समनखीः
समनाखिष्टम् / समनखिष्टम्
समनाखिष्ट / समनखिष्ट
उत्तम
समनाखिषम् / समनखिषम्
समनाखिष्व / समनखिष्व
समनाखिष्म / समनखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समनाखि
समनखिषाताम्
समनखिषत
मध्यम
समनखिष्ठाः
समनखिषाथाम्
समनखिढ्वम्
उत्तम
समनखिषि
समनखिष्वहि
समनखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः