निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरणाखीत् / निरणाखीद् / निरणखीत् / निरणखीद्
निरणाखिष्टाम् / निरणखिष्टाम्
निरणाखिषुः / निरणखिषुः
मध्यम
निरणाखीः / निरणखीः
निरणाखिष्टम् / निरणखिष्टम्
निरणाखिष्ट / निरणखिष्ट
उत्तम
निरणाखिषम् / निरणखिषम्
निरणाखिष्व / निरणखिष्व
निरणाखिष्म / निरणखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरणाखि
निरणखिषाताम्
निरणखिषत
मध्यम
निरणखिष्ठाः
निरणखिषाथाम्
निरणखिढ्वम्
उत्तम
निरणखिषि
निरणखिष्वहि
निरणखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः