अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनाखीत् / अन्वनाखीद् / अन्वनखीत् / अन्वनखीद्
अन्वनाखिष्टाम् / अन्वनखिष्टाम्
अन्वनाखिषुः / अन्वनखिषुः
मध्यम
अन्वनाखीः / अन्वनखीः
अन्वनाखिष्टम् / अन्वनखिष्टम्
अन्वनाखिष्ट / अन्वनखिष्ट
उत्तम
अन्वनाखिषम् / अन्वनखिषम्
अन्वनाखिष्व / अन्वनखिष्व
अन्वनाखिष्म / अन्वनखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनाखि
अन्वनखिषाताम्
अन्वनखिषत
मध्यम
अन्वनखिष्ठाः
अन्वनखिषाथाम्
अन्वनखिढ्वम्
उत्तम
अन्वनखिषि
अन्वनखिष्वहि
अन्वनखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः