सम् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्दद्राख / संदद्राख
सन्दद्राखतुः / संदद्राखतुः
सन्दद्राखुः / संदद्राखुः
मध्यम
सन्दद्राखिथ / संदद्राखिथ
सन्दद्राखथुः / संदद्राखथुः
सन्दद्राख / संदद्राख
उत्तम
सन्दद्राख / संदद्राख
सन्दद्राखिव / संदद्राखिव
सन्दद्राखिम / संदद्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्दद्राखे / संदद्राखे
सन्दद्राखाते / संदद्राखाते
सन्दद्राखिरे / संदद्राखिरे
मध्यम
सन्दद्राखिषे / संदद्राखिषे
सन्दद्राखाथे / संदद्राखाथे
सन्दद्राखिध्वे / संदद्राखिध्वे
उत्तम
सन्दद्राखे / संदद्राखे
सन्दद्राखिवहे / संदद्राखिवहे
सन्दद्राखिमहे / संदद्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः