आङ् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आदद्राख
आदद्राखतुः
आदद्राखुः
मध्यम
आदद्राखिथ
आदद्राखथुः
आदद्राख
उत्तम
आदद्राख
आदद्राखिव
आदद्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आदद्राखे
आदद्राखाते
आदद्राखिरे
मध्यम
आदद्राखिषे
आदद्राखाथे
आदद्राखिध्वे
उत्तम
आदद्राखे
आदद्राखिवहे
आदद्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः