अव + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदद्राख
अवदद्राखतुः
अवदद्राखुः
मध्यम
अवदद्राखिथ
अवदद्राखथुः
अवदद्राख
उत्तम
अवदद्राख
अवदद्राखिव
अवदद्राखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदद्राखे
अवदद्राखाते
अवदद्राखिरे
मध्यम
अवदद्राखिषे
अवदद्राखाथे
अवदद्राखिध्वे
उत्तम
अवदद्राखे
अवदद्राखिवहे
अवदद्राखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः