सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्कते / संत्रङ्कते
सन्त्रङ्केते / संत्रङ्केते
सन्त्रङ्कन्ते / संत्रङ्कन्ते
मध्यम
सन्त्रङ्कसे / संत्रङ्कसे
सन्त्रङ्केथे / संत्रङ्केथे
सन्त्रङ्कध्वे / संत्रङ्कध्वे
उत्तम
सन्त्रङ्के / संत्रङ्के
सन्त्रङ्कावहे / संत्रङ्कावहे
सन्त्रङ्कामहे / संत्रङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्यते / संत्रङ्क्यते
सन्त्रङ्क्येते / संत्रङ्क्येते
सन्त्रङ्क्यन्ते / संत्रङ्क्यन्ते
मध्यम
सन्त्रङ्क्यसे / संत्रङ्क्यसे
सन्त्रङ्क्येथे / संत्रङ्क्येथे
सन्त्रङ्क्यध्वे / संत्रङ्क्यध्वे
उत्तम
सन्त्रङ्क्ये / संत्रङ्क्ये
सन्त्रङ्क्यावहे / संत्रङ्क्यावहे
सन्त्रङ्क्यामहे / संत्रङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः