प्रति + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतित्रङ्कते
प्रतित्रङ्केते
प्रतित्रङ्कन्ते
मध्यम
प्रतित्रङ्कसे
प्रतित्रङ्केथे
प्रतित्रङ्कध्वे
उत्तम
प्रतित्रङ्के
प्रतित्रङ्कावहे
प्रतित्रङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतित्रङ्क्यते
प्रतित्रङ्क्येते
प्रतित्रङ्क्यन्ते
मध्यम
प्रतित्रङ्क्यसे
प्रतित्रङ्क्येथे
प्रतित्रङ्क्यध्वे
उत्तम
प्रतित्रङ्क्ये
प्रतित्रङ्क्यावहे
प्रतित्रङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः