अव + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवत्रङ्कते
अवत्रङ्केते
अवत्रङ्कन्ते
मध्यम
अवत्रङ्कसे
अवत्रङ्केथे
अवत्रङ्कध्वे
उत्तम
अवत्रङ्के
अवत्रङ्कावहे
अवत्रङ्कामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवत्रङ्क्यते
अवत्रङ्क्येते
अवत्रङ्क्यन्ते
मध्यम
अवत्रङ्क्यसे
अवत्रङ्क्येथे
अवत्रङ्क्यध्वे
उत्तम
अवत्रङ्क्ये
अवत्रङ्क्यावहे
अवत्रङ्क्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः