सम् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तङ्गति / संतङ्गति
सन्तङ्गतः / संतङ्गतः
सन्तङ्गन्ति / संतङ्गन्ति
मध्यम
सन्तङ्गसि / संतङ्गसि
सन्तङ्गथः / संतङ्गथः
सन्तङ्गथ / संतङ्गथ
उत्तम
सन्तङ्गामि / संतङ्गामि
सन्तङ्गावः / संतङ्गावः
सन्तङ्गामः / संतङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तङ्ग्यते / संतङ्ग्यते
सन्तङ्ग्येते / संतङ्ग्येते
सन्तङ्ग्यन्ते / संतङ्ग्यन्ते
मध्यम
सन्तङ्ग्यसे / संतङ्ग्यसे
सन्तङ्ग्येथे / संतङ्ग्येथे
सन्तङ्ग्यध्वे / संतङ्ग्यध्वे
उत्तम
सन्तङ्ग्ये / संतङ्ग्ये
सन्तङ्ग्यावहे / संतङ्ग्यावहे
सन्तङ्ग्यामहे / संतङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः