उप + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपतङ्गति
उपतङ्गतः
उपतङ्गन्ति
मध्यम
उपतङ्गसि
उपतङ्गथः
उपतङ्गथ
उत्तम
उपतङ्गामि
उपतङ्गावः
उपतङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपतङ्ग्यते
उपतङ्ग्येते
उपतङ्ग्यन्ते
मध्यम
उपतङ्ग्यसे
उपतङ्ग्येथे
उपतङ्ग्यध्वे
उत्तम
उपतङ्ग्ये
उपतङ्ग्यावहे
उपतङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः