आङ् + तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतङ्गति
आतङ्गतः
आतङ्गन्ति
मध्यम
आतङ्गसि
आतङ्गथः
आतङ्गथ
उत्तम
आतङ्गामि
आतङ्गावः
आतङ्गामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतङ्ग्यते
आतङ्ग्येते
आतङ्ग्यन्ते
मध्यम
आतङ्ग्यसे
आतङ्ग्येथे
आतङ्ग्यध्वे
उत्तम
आतङ्ग्ये
आतङ्ग्यावहे
आतङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः