सम् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खूर्देत / संखूर्देत
सङ्खूर्देयाताम् / संखूर्देयाताम्
सङ्खूर्देरन् / संखूर्देरन्
मध्यम
सङ्खूर्देथाः / संखूर्देथाः
सङ्खूर्देयाथाम् / संखूर्देयाथाम्
सङ्खूर्देध्वम् / संखूर्देध्वम्
उत्तम
सङ्खूर्देय / संखूर्देय
सङ्खूर्देवहि / संखूर्देवहि
सङ्खूर्देमहि / संखूर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खूर्द्येत / संखूर्द्येत
सङ्खूर्द्येयाताम् / संखूर्द्येयाताम्
सङ्खूर्द्येरन् / संखूर्द्येरन्
मध्यम
सङ्खूर्द्येथाः / संखूर्द्येथाः
सङ्खूर्द्येयाथाम् / संखूर्द्येयाथाम्
सङ्खूर्द्येध्वम् / संखूर्द्येध्वम्
उत्तम
सङ्खूर्द्येय / संखूर्द्येय
सङ्खूर्द्येवहि / संखूर्द्येवहि
सङ्खूर्द्येमहि / संखूर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः